+91 9849033158
INDIAN YOGA THERAPY
  • Home
  • Yoga
    • What is Yoga? >
      • what is yoga?
      • History of yoga
      • Limbs of yoga
      • Objectives of yoga
      • Streams of Yoga
      • Nadis
      • Kundalini
      • Patanjali Yoga sutras
    • Practices >
      • Asanas >
        • List of all Asanas
        • Standing Asanas
        • Sitting Asanas
        • Prone Asanas
        • Supine Asanas
        • Meditative asana
        • Forward bending asanas
        • Gunas
        • Backward Bending Asanas
        • Inverted Asanas
        • Balancing Asanas
      • Hints and cautions
      • Prayers
      • Warming up Exercises
      • Suryanamaskar
      • Pranayama
      • Kriyas
      • Mudras
      • Bandhas
    • Therapy >
      • concept of therapy
      • Anatomy
      • Pathology
  • Yoga Directory
  • Site Map
  • Contact Us

Sanskrit Pronunciation Guide

Samādhi pādaḥ

  1. Atha yogānuśāsanam

  2. Yogaś  citta-vṛtti-nirodaḥ

  3. Tadā draṣṭuḥ  svarūpe avasthānam

  4. Vṛtti-sārūpyam itaratra

  5. Vṛttayaḥ  pañchatayaḥ  kliṣṭakliṣṭāḥ

  6. Pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ

  7. Pratyakṣānumānāgamāḥ  pramāṇāni

  8. Viparyayo mithyājñānam a-tad-rūpa-pratiṣṭham

  9. Śhabda-jñānānupāti vastu-śūnyo vikalpaḥ

  10. Abhāva-pratyayālambanā vṛttir nidrā

  11. Anubhūta-viṣhayāsampramoṣhaḥ smṛtiḥ 

  12. Abhyāsa-vairāgyabhyām tan-nirodhaḥ

  13. Tatra sthitau yatno bhyāsaḥ

  14. Sa tu dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ

  15. Dṛṣṭānuśravika-viṣaya-vitṛṣṇasya vaśikāra-samjñā vairāgyam

  16. Tat param puruṣa-khyāter guṇa-vaitṛṣṇyam

  17. Vitarka-vicārānandāsmitā-rūpānugamāt samprajñātaḥ

  18. Virāma-pratyayābhyāsa-pūrvaḥ samskāra-śeṣo 'nyaḥ

  19. Bhava-pratyayo videha-prakṛti-layānām

  20. Śhraddhā -vīrya-smṛti-samādhi-prajñā-pūrvaka itareṣām

  21. Tīvra-samvegānām āsannaḥ

  22. Mṛdu-madhyādhimātratvāt tato'pi viśeṣaḥ

  23. īśvara-praidhānād vā

  24. Kleśa-karma-vipākāśayair aparāmrṭṣaḥ puruṣa-viśeṣa īśvaraḥ

  25. Tatra-niratiśayam sarva-jñatva-bījam

  26. Sa pūrveṣām api guruḥ kālenānavacchedāt

  27. Tasya vāchakaḥ praṇavaḥ

  28. Taj-japas tad-artha-bhāvanam

  29. tataḥ pratyak-cetanādhigamo ‘pyantarāyābhāvaś ca

  30. vyādhi-styāna-sanśaya-pramādālasyāvirati-bhrānti-darśanālabdha-bhūmikatvānavasthitatvāni citta vikṣepās te ‘ntarāyāḥ

  31. duḥkha-daurmanasyāṅgam-ejayatva-śvāsa-praśvāsā vikṣepa-sahabhuvaḥ

  32. tat-pratiṣedhārtham eka-tattvābhyāsaḥ

  33. maitrī-karuṇā-muditopekṣāṇāṁ sukha-duḥkha-puṇyāpuṇya-viṣayāṇāṁ bhāvanātaś citta-prasādanam

  34. pracchardana-vidhāraṇābhyām vā prāṇasya

  35. viṣayavatī vā pravṛttir utpannā manasaḥ sthiti-nibandhanī

  36. viṣokā vā jyotiṣmatī

  37. vītarāgaviṣayam vā cittam

  38. svapna-nidrā-jñānālambanam vā

  39. yathābhimata-dhyānād vā

  40. paramāṇu-parama-mahattvānto ‘sya vaṣīkāraḥ

  41. kṣīṇa-vṛtter abhijātasyeva maṇer grahītṛ-grahaṇa-grāhyeṣu tat-stha-tad-añjanatā samāpattiḥ

  42. tatra śabdārtha-jñāna-vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ

  43. smṛti-pariśuddhau svarūpa-śūnyevārtha-mātra-nirbhāsā nirvitarkā

  44. etayaiva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā

  45. sūkṣma-viṣayatvaṁ cāliṅga-paryavasānam

  46. tā eva sabījaḥ samādhiḥ

  47. nirvicāra-vaiśāradye ‘dhyātma-prasādaḥ

  48. ṛtambharā tatra prajñā

  49. śrutānumāna-prajñābhyām anyaviṣayā viśeṣārthatvāt

  50. taj-jaḥ saṁskāro ‘nya-saṁskāra-pratibandhī

  51. Tasyāpi nirodhe sarva-nirodhān nirbījaḥ samādhiḥ


Powered by Create your own unique website with customizable templates.