Sanskrit Pronunciation Guide
Samādhi pādaḥ
- Atha yogānuśāsanam
- Yogaś citta-vṛtti-nirodaḥ
- Tadā draṣṭuḥ svarūpe avasthānam
- Vṛtti-sārūpyam itaratra
- Vṛttayaḥ pañchatayaḥ kliṣṭakliṣṭāḥ
- Pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ
- Pratyakṣānumānāgamāḥ pramāṇāni
- Viparyayo mithyājñānam a-tad-rūpa-pratiṣṭham
- Śhabda-jñānānupāti vastu-śūnyo vikalpaḥ
- Abhāva-pratyayālambanā vṛttir nidrā
- Anubhūta-viṣhayāsampramoṣhaḥ smṛtiḥ
- Abhyāsa-vairāgyabhyām tan-nirodhaḥ
- Tatra sthitau yatno bhyāsaḥ
- Sa tu dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ
- Dṛṣṭānuśravika-viṣaya-vitṛṣṇasya vaśikāra-samjñā vairāgyam
- Tat param puruṣa-khyāter guṇa-vaitṛṣṇyam
- Vitarka-vicārānandāsmitā-rūpānugamāt samprajñātaḥ
- Virāma-pratyayābhyāsa-pūrvaḥ samskāra-śeṣo 'nyaḥ
- Bhava-pratyayo videha-prakṛti-layānām
- Śhraddhā -vīrya-smṛti-samādhi-prajñā-pūrvaka itareṣām
- Tīvra-samvegānām āsannaḥ
- Mṛdu-madhyādhimātratvāt tato'pi viśeṣaḥ
- īśvara-praidhānād vā
- Kleśa-karma-vipākāśayair aparāmrṭṣaḥ puruṣa-viśeṣa īśvaraḥ
- Tatra-niratiśayam sarva-jñatva-bījam
- Sa pūrveṣām api guruḥ kālenānavacchedāt
- Tasya vāchakaḥ praṇavaḥ
- Taj-japas tad-artha-bhāvanam
- tataḥ pratyak-cetanādhigamo ‘pyantarāyābhāvaś ca
- vyādhi-styāna-sanśaya-pramādālasyāvirati-bhrānti-darśanālabdha-bhūmikatvānavasthitatvāni citta vikṣepās te ‘ntarāyāḥ
- duḥkha-daurmanasyāṅgam-ejayatva-śvāsa-praśvāsā vikṣepa-sahabhuvaḥ
- tat-pratiṣedhārtham eka-tattvābhyāsaḥ
- maitrī-karuṇā-muditopekṣāṇāṁ sukha-duḥkha-puṇyāpuṇya-viṣayāṇāṁ bhāvanātaś citta-prasādanam
- pracchardana-vidhāraṇābhyām vā prāṇasya
- viṣayavatī vā pravṛttir utpannā manasaḥ sthiti-nibandhanī
- viṣokā vā jyotiṣmatī
- vītarāgaviṣayam vā cittam
- svapna-nidrā-jñānālambanam vā
- yathābhimata-dhyānād vā
- paramāṇu-parama-mahattvānto ‘sya vaṣīkāraḥ
- kṣīṇa-vṛtter abhijātasyeva maṇer grahītṛ-grahaṇa-grāhyeṣu tat-stha-tad-añjanatā samāpattiḥ
- tatra śabdārtha-jñāna-vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ
- smṛti-pariśuddhau svarūpa-śūnyevārtha-mātra-nirbhāsā nirvitarkā
- etayaiva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā
- sūkṣma-viṣayatvaṁ cāliṅga-paryavasānam
- tā eva sabījaḥ samādhiḥ
- nirvicāra-vaiśāradye ‘dhyātma-prasādaḥ
- ṛtambharā tatra prajñā
- śrutānumāna-prajñābhyām anyaviṣayā viśeṣārthatvāt
- taj-jaḥ saṁskāro ‘nya-saṁskāra-pratibandhī
- Tasyāpi nirodhe sarva-nirodhān nirbījaḥ samādhiḥ