+91 9849033158
INDIAN YOGA THERAPY
  • Home
  • Yoga
    • What is Yoga? >
      • what is yoga?
      • History of yoga
      • Limbs of yoga
      • Objectives of yoga
      • Streams of Yoga
      • Nadis
      • Kundalini
      • Patanjali Yoga sutras
    • Practices >
      • Asanas >
        • List of all Asanas
        • Standing Asanas
        • Sitting Asanas
        • Prone Asanas
        • Supine Asanas
        • Meditative asana
        • Forward bending asanas
        • Gunas
        • Backward Bending Asanas
        • Inverted Asanas
        • Balancing Asanas
      • Hints and cautions
      • Prayers
      • Warming up Exercises
      • Suryanamaskar
      • Pranayama
      • Kriyas
      • Mudras
      • Bandhas
    • Therapy >
      • concept of therapy
      • Anatomy
      • Pathology
  • Yoga Directory
  • Site Map
  • Contact Us

Sanskrit Pronunciation Guide

Sādhana Pādaḥ

  1. Tapaḥ-svādhyāyeśvara-praṇidhānāni kriyā-yogaḥ

  2. Samādhi-bhāvanārthaḥ kleśa-tanū-karaṇārthaś ca

  3. Avidyāsmitā-rāga-dveṣābhiniveśāḥ kleśāḥ

  4. Avidyā kṣetram uttareṣām prasupta-tanu-vicchinnodārāṇām

  5. Anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā

  6. Dṛg-darśana-śaktyor ekātmatevāsmitā

  7. Sukhānuśayī rāgaḥ

  8. Duḥkhānuśayī dveṣaḥ

  9. Sva-rasa-vāhī viduṣo ‘pi tathārūḍho ‘bhiniveśaḥ

  10. Te pratiprasava-heyāḥ sūkṣmāḥ

  11. Dhyāna-heyās tad-vṛttayaḥ

  12. Kleśa-mūlaḥ karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ

  13. Sati mūle tad-vipāko jātyāyur-bhogāḥ

  14. Te hlāda-paritāpa-phalāḥ puṇyāpuṇya-hetutvāt

  15. Pariṇāma-tāpa-saṁskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkham eva sarvam vivekinaḥ

  16. Heyaṁ duḥkham anāgatam

  17. Draṣṭṛ-dṛśyayoḥ saṁyogo heya-hetuḥ

  18. Prakāśa-kriyā-sthiti-śīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dṛśyam

  19. Viśeṣāviśeṣa-liṅgamātrāliṅgāni guṇa-parvāṇi

  20. Draṣṭā dṛśi-mātraḥ śuddho ‘pi pratyayānupaśyaḥ

  21. Tad-artha eva dṛśyasyātmā

  22. Kṛtārtham prati naṣṭam apyanaṣṭaṁ tad anya-sādhāraṇatvāt

  23. Sva-svāmi-śaktyoḥ svarūpopalabdhi-hetuḥ saṁyogaḥ

  24. Tasya hetur avidyā

  25. Tad-abhāvāt saṁyogābhāvo hānaṁ tad-dṛśeḥ kaivalyam

  26. Viveka-khyātir aviplavā hānopāyaḥ

  27. Tasya saptadhā prānta-bhūmiḥ prajñā

  28. Yogāṅgānuṣṭhānād aśuddhi-kṣaye jñāna-dīptir āviveka-khyāteḥ

  29. Yama-niyamāsana-prāṇāyāma-pratyāhāra-dhāraṇā-dhyāna-samādhayo ‘ṣṭāv aṅgāni

  30. Ahimsā-satyāsteya-brahmacaryāparigrahā yamāḥ

  31. Ete jāti-deśa-kāla-samayānavacchinnāḥ sārva-bhaumā mahāvratam

  32. śauca-santoṣa-tapaḥ-svādhyāyeśvara-praṇidhānāni niyamāḥ

  33. Vitarka-bādhane pratipakṣa-bhāvanam

  34. Vitarkā himsādayaḥ kṛta-kāritānumoditā lobha-krodha-moha-pūrvakā mṛdu-madhyādhimātrā Duḥkhājñānānanta-phalā iti pratipakṣa-bhāvanam

  35. Ahimsā-pratiṣṭhāyāṁ tat-sannidhau vaira-tyāgaḥ

  36. Satya-pratiṣṭhāyāṁ kriyā-phalāśrayatvam

  37. Asteya-pratiṣṭhāyāṁ sarva-ratnopasthānam

  38. Brahmacarya-pratiṣṭhāyāṁ vīrya-lābhaḥ

  39. Aparigraha-sthairye janma-kathantā-sambodhaḥ

  40. śaucāt svāṅga-jugupsā parair asansargaḥ

  41. Sattva-śuddhi-saumanasyaikāgryendriya-jayātma-darśana-yogyatvāni ca

  42. Santoṣād anuttamaḥ sukha-lābhaḥ

  43. Kāyendriya-siddhir aśuddhi-kṣayāt tapasaḥ

  44. Svādhyāyād iṣṭa-devatā-samprayogaḥ

  45. Samādhi-siddhir īśvara-praṇidhānāt

  46. Sthira-sukham āsanam

  47. Prayatna-śaithilyānanta-samāpattibhyām

  48. Tato dvandvānabhighātaḥ

  49. Tasmin sati śvāsa-praśvāsayor gati-vicchedaḥ prāṇāyāmaḥ

  50. Bāhyābhyantara-stambha-vṛttir deśa-kāla-saṅkhyābhiḥ-paridṛṣṭo dīrgha-sūkṣmaḥ

  51. Bāhyābhyantara-viṣayākṣepī caturthaḥ

  52. Tataḥ kṣīyate prakāśāvaraṇam

  53. Dhāraṇāsu ca yogyatā manasaḥ

  54. Sva-viṣayāsamprayoge cittasya svarūpānukāra ivendriyāṇām pratyāhāraḥ

  55. Tataḥ paramā vaśyatendriyāṇām

Powered by Create your own unique website with customizable templates.