Sanskrit Pronunciation Guide
Sādhana Pādaḥ
- Tapaḥ-svādhyāyeśvara-praṇidhānāni kriyā-yogaḥ
- Samādhi-bhāvanārthaḥ kleśa-tanū-karaṇārthaś ca
- Avidyāsmitā-rāga-dveṣābhiniveśāḥ kleśāḥ
- Avidyā kṣetram uttareṣām prasupta-tanu-vicchinnodārāṇām
- Anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā
- Dṛg-darśana-śaktyor ekātmatevāsmitā
- Sukhānuśayī rāgaḥ
- Duḥkhānuśayī dveṣaḥ
- Sva-rasa-vāhī viduṣo ‘pi tathārūḍho ‘bhiniveśaḥ
- Te pratiprasava-heyāḥ sūkṣmāḥ
- Dhyāna-heyās tad-vṛttayaḥ
- Kleśa-mūlaḥ karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ
- Sati mūle tad-vipāko jātyāyur-bhogāḥ
- Te hlāda-paritāpa-phalāḥ puṇyāpuṇya-hetutvāt
- Pariṇāma-tāpa-saṁskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkham eva sarvam vivekinaḥ
- Heyaṁ duḥkham anāgatam
- Draṣṭṛ-dṛśyayoḥ saṁyogo heya-hetuḥ
- Prakāśa-kriyā-sthiti-śīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dṛśyam
- Viśeṣāviśeṣa-liṅgamātrāliṅgāni guṇa-parvāṇi
- Draṣṭā dṛśi-mātraḥ śuddho ‘pi pratyayānupaśyaḥ
- Tad-artha eva dṛśyasyātmā
- Kṛtārtham prati naṣṭam apyanaṣṭaṁ tad anya-sādhāraṇatvāt
- Sva-svāmi-śaktyoḥ svarūpopalabdhi-hetuḥ saṁyogaḥ
- Tasya hetur avidyā
- Tad-abhāvāt saṁyogābhāvo hānaṁ tad-dṛśeḥ kaivalyam
- Viveka-khyātir aviplavā hānopāyaḥ
- Tasya saptadhā prānta-bhūmiḥ prajñā
- Yogāṅgānuṣṭhānād aśuddhi-kṣaye jñāna-dīptir āviveka-khyāteḥ
- Yama-niyamāsana-prāṇāyāma-pratyāhāra-dhāraṇā-dhyāna-samādhayo ‘ṣṭāv aṅgāni
- Ahimsā-satyāsteya-brahmacaryāparigrahā yamāḥ
- Ete jāti-deśa-kāla-samayānavacchinnāḥ sārva-bhaumā mahāvratam
- śauca-santoṣa-tapaḥ-svādhyāyeśvara-praṇidhānāni niyamāḥ
- Vitarka-bādhane pratipakṣa-bhāvanam
- Vitarkā himsādayaḥ kṛta-kāritānumoditā lobha-krodha-moha-pūrvakā mṛdu-madhyādhimātrā Duḥkhājñānānanta-phalā iti pratipakṣa-bhāvanam
- Ahimsā-pratiṣṭhāyāṁ tat-sannidhau vaira-tyāgaḥ
- Satya-pratiṣṭhāyāṁ kriyā-phalāśrayatvam
- Asteya-pratiṣṭhāyāṁ sarva-ratnopasthānam
- Brahmacarya-pratiṣṭhāyāṁ vīrya-lābhaḥ
- Aparigraha-sthairye janma-kathantā-sambodhaḥ
- śaucāt svāṅga-jugupsā parair asansargaḥ
- Sattva-śuddhi-saumanasyaikāgryendriya-jayātma-darśana-yogyatvāni ca
- Santoṣād anuttamaḥ sukha-lābhaḥ
- Kāyendriya-siddhir aśuddhi-kṣayāt tapasaḥ
- Svādhyāyād iṣṭa-devatā-samprayogaḥ
- Samādhi-siddhir īśvara-praṇidhānāt
- Sthira-sukham āsanam
- Prayatna-śaithilyānanta-samāpattibhyām
- Tato dvandvānabhighātaḥ
- Tasmin sati śvāsa-praśvāsayor gati-vicchedaḥ prāṇāyāmaḥ
- Bāhyābhyantara-stambha-vṛttir deśa-kāla-saṅkhyābhiḥ-paridṛṣṭo dīrgha-sūkṣmaḥ
- Bāhyābhyantara-viṣayākṣepī caturthaḥ
- Tataḥ kṣīyate prakāśāvaraṇam
- Dhāraṇāsu ca yogyatā manasaḥ
- Sva-viṣayāsamprayoge cittasya svarūpānukāra ivendriyāṇām pratyāhāraḥ
- Tataḥ paramā vaśyatendriyāṇām